Escolha uma Página

प्रभुना येशुमसीहस्य नाम्ना।

ईश्वरं भयं कुरुत
तस्मै च महिमा ददातु

यतः तस्य न्यायस्य समयः आगतः। द्यावापृथिवीं च समुद्रं च जलस्रोतान् च तं भजस्व।

अधोलिखितं अद्भुतं पुस्तकं पठितुं वयं ePub प्रारूपं अनुशंसयामः। प्रथमं भवद्भ्यः निःशुल्कं Kindle इव ePub रीडरस्य आवश्यकता अस्ति (Android, iOS नूतने ट्याब् मध्ये उद्घाट्यते)। PDF सञ्चिकाः विशाल-अक्षरेण सन्ति अतः भवान् तानि स्वस्य सेलफोने समस्यां विना पठितुं शक्नोति।

ईश्वरं भयं कुर्वन्तु

अधः अस्माकं प्रथमस्य अन्तर्राष्ट्रीयस्य विडियोस्य पाठः अस्ति, भवतः भाषा अद्यापि Heygen.com इत्यत्र विडियो अनुवादार्थं उपलब्धा नास्ति।

प्रस्तुति

नमस्कार, वयं ब्राजीलदेशात् अत्र आस्मः, वयं ख्रीष्टियानः स्मः ये शूकरमांसम् न खादामः, वयं मद्यं न पिबामः, वयं प्रजापतिस्य नियमानुसारं जीवनं जीवितुं प्रयत्नशीलाः स्मः। ईश्वरः एकः एव तस्य मानः महिमा च भवतु।

सुसमाचारः

परन्तु भवन्तः जानन्ति यत् अन्तः सद्बाह्यकार्यैः सह अन्तः पश्यन् मम प्रायः स्वार्थः, आत्मनः प्रति प्रेम च भवति, अन्येभ्यः श्रेष्ठः भवितुम् इच्छामि; रूपाणि, भवन्तः जानन्ति? अहं अवगच्छामि यत् मम त्रातारस्य आवश्यकता अस्ति। अहं कलशः इव अस्मि यत् बहिः सुन्दरं भवेत् परन्तु अन्तः दुष्करं शोधनं भवति; मम त्राता आवश्यकः; एकः अधिकः वर्तमानः ईश्वरः यस्य सह मम प्रेम्णः सम्बन्धः भवितुम् अर्हति। किं भवतः अपि एवं भवति ?

मा भयं कुरुत यतोहि ईश्वरः जगति एतावत् प्रेम कृतवान् यत् सः स्वस्य एकमात्रं पुत्रं दत्तवान् (किन्तु जैविकार्थे न, यतः ईश्वरस्य पत्नी नास्ति। तत् एकः मार्गः अस्ति) यत् सः स्वस्य एकमात्रं पुत्रं दत्तवान् यथा यः तस्मिन् विश्वासं करोति सः इच्छति न विनश्यन्ति किन्तु अनन्तजीवनं प्राप्नुयुः। एतावता अनुष्ठानैः प्रार्थनाभिः पुनरावृत्तिभिः च श्रान्तः भवन्तः एतत् उपशमम्, एतत् त्रातारं स्वीकुरुत। येशुः मार्गः अस्ति। यतः परमेश् वरः संसारे एतावत् प्रेम्णा स् व एकपुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश् वासं करोति सः न नश्यति किन्तु अनन् तजीवनं प्राप्नुयात्।

ईश्वरं भयं कुरुत

ईश्वरं भयं कुरुत, तस्य महिमां च ददातु यतः तस्य न्यायस्य समयः आगतः। एकः एव ईश्वरः अस्ति, सः प्रजापतिः ईश्वरः अस्ति। क्रियापदम् ।

अवैयक्तिकं किमपि व्यक्तिगतं कथं सृजति स्म ? अबुद्धिमान् कथं बुद्धिमान् उत्पादयेत् । ईश्वरः व्यक्तिगतः, बुद्धिमान्, प्रेम्णः च प्राणी अस्ति। सः अस्मान् स्ववचनं, बाइबिलम्, पुरातनं नवीनं च नियमं त्यक्तवान्।

आदौ क्रियापदं कर्म च ईश्वरेण सह आसीत् तथा च कर्म ईश्वरः आसीत् सः आदौ ईश्वरेण सह आसीत्। सर्वाणि च तेन निर्मिताः, तेन विना किमपि न निर्मितम्। अस्मात् परमेश्वरात् भयं कुरुत, तस्य महिमां च ददातु यतः तस्य न्यायस्य समयः आगतः। न्यायस्य घण्टा आगता भ्राता भगिनी। मृतैः आरब्धम्, ततः जीवितान् प्रति अगच्छत् ।

जीवनं निःश्वासः एव

ईश्वरस्य वचनं वदति यत् जीविताः जानन्ति यत् ते म्रियन्ते किन्तु मृताः किमपि न जानन्ति। मृत्योः ज्ञानं नास्ति। (उपदेशक ९)। पुनर्जन्मः सच्चिदानन्दः सिद्धान्तः नास्ति । मृत्योः अनन्तरं द्वितीयः अवसरः न भविष्यति। आत्मा अमरः न भवति। अत्र पृथिव्यां वयं यथा जीवनं यापयामः तत् अस्माकं शाश्वतं भाग्यं स्वर्गं वा शाश्वतं विनाशं वा परिभाषयिष्यति । पश्यन्तु, मोक्षः येशुना आगच्छति, न तु सत्कर्मणा। मानवस्वभावः पतितः, वयं देवाः न स्मः।

ईश्वरं भयं कुरुत, यतः तस्य न्यायस्य समयः आगतः; अस्माकं नाम कदापि पारितुं शक्नोति। भवतः आत्मा कथं अस्ति ? भवतः हृदयं कथं वर्तते ? अस्माकं सर्वदा शुद्धिकरणजलस्य आवश्यकता वर्तते, अस्माकं प्रतिनिधित्वं कर्तुं शक्नुवन् विकल्पः, अयं विकल्पः अस्ति इति कियत् आनन्दः। भवन्तः स्मर्यन्ते यत् यदा अब्राहमः स्वपुत्रस्य बलिदानार्थं आहूतः तदा तस्य पुत्रस्य स्थानं ग्रहीतुं मेषः प्रकटितः, तस्य विकल्पः च आसीत्। अब्राहमस्य पुत्रस्य मृत्योः आवश्यकता नासीत्, कियत् सुन्दरः।

यथा तव आत्मा ? अस्माकं जीवनं संकटे अस्ति, श्वः वयं न जानीमः यत् वयं जीविताः भविष्यामः वा मृताः वा। शैतानः शत्रुः युद्धस्य कर्ता अस्ति; युद्धानि विग्रहाणि च तस्मै रोचन्ते। परमेश्वरः प्रेम, परमेश्वरः पिता, पुत्रः, पवित्रात्मा च, एकः परमेश्वरः। मरियमः ईश्वरस्य भागः नास्ति, सा सुमहिला आसीत् किन्तु सा मृता अस्ति।

विधिः विश्रामदिवसः च

ईश्वरस्य नैतिक आज्ञा तथाकथितेषु दश आज्ञासु केन्द्रीकृताः सन्ति। ईश्वरः युक्तः अस्ति, सः किमपि कठिनं न याचते किन्तु सः विशिष्टः अस्ति, एतेषां उपदेशानां भङ्गः, नियमस्य उल्लङ्घनं पापम् अस्ति। तस्य साहाय्येन वयं पापं त्यक्त्वा अस्माकं सृष्टिकर्तुः प्रीतिरूपेण जीवितुं शक्नुमः।

एतेषु एकस्मिन् आज्ञायां सप्ताहस्य विशिष्टदिनं पालयितुम् इति उक्तं यतः सृष्टौ यदा ईश्वरः जगत् सृष्टवान् तदा सः षड्दिनेषु जगत् सृष्टवान् सप्तमे दिने च विश्रामं कृतवान्। अतः अद्यपर्यन्तं सप्ताहस्य दिवसानां नाम एतत् प्रतिबिम्बयति यत् बुधवासरः गुरुवासरः शुक्रवासरः ततः सप्तमः दिवसः शनिवासरः यस्मिन् दिने ईश्वरः विश्रामं कृतवान्। परन्तु ईश्वरः न श्रान्तः भवति, सः एकः उपायः अस्ति, सः उदाहरणं स्थापयितुं विश्रामं कृतवान्। यदा मम पिता मां सेवां याचते तदा प्रथमं कथं कर्तव्यमिति प्रदर्शयति, मम कृते उदाहरणं स्थापयितुं । अतः सप्ताहे एकदिनं वयं विश्रामं कुर्मः, यतः ईश्वरः सृष्टेः आरभ्य तस्य आदेशं दत्तवान्। सः अस्मान् उदाहरणं दत्तवान्, एतत् केवलं यहूदीनां कृते नास्ति, अपितु सम्पूर्णस्य मानवपरिवारस्य कृते अस्ति।

परन्तु पुनः वदामि, एकं दिवसं पालयित्वा, यांत्रिकरूपेण बाह्यरूपेण च, न पर्याप्तम्, यदि मम हृदये अहं दुर्विचारं पोषयामि, संवर्धयामि च। मम शुद्ध्यर्थं जलस्य स्रोतः जलस्य आवश्यकता अस्ति। येशुः च एषः स्वच्छः शुद्धः स्रोतः यः मया कृतानि पापानि शुद्धयति। यदा भवन्तः विश्वासं कुर्वन्ति तदा भवन्तः मज्जनं कर्तुं शक्नुवन्ति, जले निमग्नाः भवितुम् अर्हन्ति, भवतः सर्वं शरीरं जले प्रविशति ततः उत्थापितं भविष्यति। बहवः ख्रीष्टियानः केवलं ललाटे किञ्चित् जलं स्थापयन्ति किन्तु तत् गलतम्। बाइबिलम् अस्मान् वदति यत् अस्माभिः जलस्य अधः निमग्नाः भवितुमर्हन्ति। तदा भवन्तः स्वभयात् मुक्ताः भविष्यन्ति, यथा भयम्- “किं अहं उद्धारितः अस्मि वा न वा?” येशुः अवदत् – अहमेव मार्गः, सत्यं जीवनं च, मम माध्यमेन विना कोऽपि पितुः समीपं न आगच्छति। येशुः एव सः मार्गः यः मोक्षं प्रति गच्छति। येशुः भविष्यद्वादिना अधिकः अस्ति, सः परमेश्वरस्य पुत्रः अस्ति।

निगमन

येशुः कन्यायां जातः, एतत् रहस्यं किन्तु परमेश्वरस्य वचनं एवम् वदति। वयं मन्यामहे आम्, चमत्कारः आसीत्, सः कुमार्याः जन्म प्राप्य सम्यक् जीवनं यापयति स्म। सः सिद्धमेष इव निर्दोषः, सः अस्माकं कृते बलिदानं कृतवान्। अतः सः मृतः, पुनरुत्थितः च स्वर्गं प्रति उत्थापितः, अचिरेण सः स्वर्गमेघेषु सामर्थ्येन महता वैभवेन च पुनः आगमिष्यति, प्रत्येकं नेत्रं च तं द्रक्ष्यति।

यदा भवन्तः हृदयात् प्रार्थनां कुर्वन्ति तदा परमेश्वरः भवतः प्रार्थनां शृणोति, अतः परमेश्वरं, परमात्मसृष्टिकर्तारं पृच्छन्तु: किं भवतः सर्वथा पुत्रः अस्ति वा? किं यथा वदन्ति? इदं बाइबिलम्, इदं कथितं बाइबिलम्, प्रभुः मां दर्शयतु, कदाचित् मम स्वप्नं ददातु यत् येशुः कोऽस्ति इति द्रष्टुं। अहं ज्ञातुम् इच्छामि, तथा च एतत् स्वप्नं यदा दत्तं भवति तदा मा तिरस्कुर्वन्तु, यत् येशुः परमेश्वरस्य पुत्रः, भवतः त्राता, अहं भवन्तं मया सह मिलित्वा प्रार्थनां कर्तुं आमन्त्रयामि, जानुभ्यां न्यस्तं कुर्मः, भवन्तः च वाक्यानि पुनः वक्तुं शक्नुवन्ति। हे प्रभो परमेश्वर सृष्टिकर्ता, वयं पूर्वमेव कृतानां सर्वेषां असफलतानां पापानां च क्षमायाचनां कर्तुम् इच्छामः, अस्मान् प्रति स्वं प्रकाशयतु, त्वां अधिकं ज्ञातुम् इच्छामः, किं भवतः पुत्रः अस्ति? वयं सत्यं ज्ञातुम् इच्छामः, अस्मान् प्रति स्वं प्रकाशयतु, अस्मान् आलिंगयतु, सत्यं दर्शयतु, येशुनाम्ना, आमेन्।

अस्य पृष्ठस्य आरम्भे पुस्तकं पठन्तु, पश्चात्तापस्य स्वीकारस्य च कृते अस्माभिः ख्रीष्टस्य समीपं ग्रहीतव्यानां पदानां विषये ज्ञातव्यम्। श्वस्ति! ईश्वरं भयं कुरुत, तस्य महिमां च ददातु।